भारतीवृत्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



ईषन्मद्वर्थसन्दर्भा भवति भारती वृत्तिः । हास्यशान्ताद्भुतेष्वियं प्रयोज्या । भारतीवृत्तिर्वाचिकाभिनयप्रधाना स्त्रीपात्रेणाऽप्रयोज्या च भवति । भारती संस्कृतपाठ्यप्रधाना भवति । एषा शब्दवृत्तिः । यथा –

औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाहवोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक् क्व वा कल्पिता ॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=भारतीवृत्तिः&oldid=8794" इत्यस्माद् प्रतिप्राप्तम्