भारतीय विज्ञान शिक्षा व अनुसंधान संस्था ब्रह्मपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox university भारतीय विज्ञान शिक्षा व अनुसंधान संस्थानम् ब्रह्मपुरम् (आङ्ग्ल: Indian Institute of Science Education and Research Berhampur) एकं भारतीय स्वयंशासीत शिक्षा गबेषणाप्रतिष्ठानम्च । अयम् संस्थानम् भारत सरकारस्य शिक्षामन्त्रालयेन ओडिशा प्रदेशस्य ब्रह्मपुरे स्थापितम् अभवत् । उच्चतरवैज्ञानिकशिक्षा अनुसंधानेन च सह स्नातक स्नातकोत्तर च स्तरे वैज्ञानिकअनुसंधानस्य प्रोत्साहनम् अस्य ‌उद्देश्यः । 'राष्ट्रीय महत्वस्य अनुष्ठानं' भावेन भारत सरकारद्वारा परिचितम् एतत् अनुष्ठानं २०१६ तमे वर्षे अगस्त मासे आरम्भः अभवत् । भारतस्य सप्तेसु अयजरेसु एतत् अनुष्ठानमन्यतमम् ।

इतिहासः

भारतीय विज्ञान शिक्षा व अनुसंधान संस्थानम् २००६ तमे वर्षे भारत सरकारस्य शिक्षामन्त्रालयेन (पूर्वे मानवसंबल बिकाश मंत्रालय रूपेण परिचितम्) गुणात्मकशिक्षा मौलिकविज्ञाने सोधकार्यं प्रोत्साहितुं च स्थापितम् अभवत् । राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षा व अनुसन्धान संस्थान् अधिनियम (NITSER), २००७ स्य संशोधनम् कृत्वा संसदे राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षा व अनुसन्धान संस्थान् बिल् (NITSER), २०१६ माध्यमेन मूलअधिनियमस्य द्वितीय परिशिष्ठे अयजर तिरुपती आयजर ब्रह्मपुरम्च अन्तर्भुक्तअभवताम् । २०१५ तमे वर्षे केंद्र बित्तमंत्री अरुण जेटली संसदे स्वस्य बजेट उदबोधने आयजर ब्रह्मपुरस्य घोषणा कृतवान् । तस्मात् पूर्वं पुणे कोलकाता च (२००६), मोहाली (२००७), भोपाल तिरुवनंतपुरम च (२००८) एतेषु स्थानेषु आयजराणाम् स्थापनमभबत् ।

क्याम्पस्

सम्प्रति ब्रह्मपुरनगरेस्थित सरकारी आई°टी°आई इति प्रतिष्ठानतः आयजर ब्रह्मपुर सामयिकरूपेण कार्यं करोति । ब्रह्मपुरनगरस्य निकटे स्थित लाउडिग्रामे अस्य स्थायी क्यांपसस्य निर्माणकार्यं भवति ।

शैक्षणिककार्याणि

आधारानि