भारतीय विज्ञान शिक्षा व अनुसंधान संस्थानम् ब्रह्मपुरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox university

भारतीय विज्ञान शिक्षा व अनुसंधान संस्थानम् ब्रह्मपुरम्(आङ्ग्ल: Indian Institute of Science Education and Research Berhampur) एकं भारतीय स्वयंशासीत शिक्षा गबेषणाप्रतिष्ठानम्च । अयम् संस्थानम् भारत सरकारस्य शिक्षामन्त्रालयेन ओडिशा प्रदेशस्य ब्रह्मपुरे स्थापितम् अभवत् । उच्चतरवैज्ञानिकशिक्षा अनुसंधानेन च सह स्नातक स्नातकोत्तर च स्तरे वैज्ञानिकअनुसंधानस्य प्रोत्साहनम् अस्य ‌उद्देश्यः । 'राष्ट्रीय महत्वस्य अनुष्ठानं' भावेन भारत सरकारद्वारा परिचितम् एतत् अनुष्ठानं २०१६ तमे वर्षे अगस्त मासे आरम्भः अभवत् । भारतस्य सप्तेसु अयजरेसु एतत् अनुष्ठानमन्यतमम् ।

इतिहासः

भारतीय विज्ञान शिक्षा व अनुसंधान संस्थानम् २००६ तमे वर्षे भारत सरकारस्य शिक्षामन्त्रालयेन (पूर्वे मानवसंबल बिकाश मंत्रालय रूपेण परिचितम्) गुणात्मकशिक्षा मौलिकविज्ञाने सोधकार्यं प्रोत्साहितुं च स्थापितम् अभवत् । राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षा व अनुसन्धान संस्थान् अधिनियम (NITSER), २००७ स्य संशोधनम् कृत्वा संसदे राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षा व अनुसन्धान संस्थान् बिल् (NITSER), २०१६ माध्यमेन मूलअधिनियमस्य द्वितीय परिशिष्ठे अयजर तिरुपती आयजर ब्रह्मपुरम्च अन्तर्भुक्तअभवताम् । २०१५ तमे वर्षे केंद्र बित्तमंत्री अरुण जेटली संसदे स्वस्य बजेट उदबोधने आयजर ब्रह्मपुरस्य घोषणा कृतवान् । तस्मात् पूर्वं पुणे कोलकाता च (२००६) मोहाली (२००७) भोपाल तिरुवनंतपुरम च (२००८) एतेषु स्थानेषु आयजराणाम् स्थापनमभबत् ।

क्याम्पस्

सम्प्रति ब्रह्मपुरनगरेस्थित सरकारी आई°टी°आई इति प्रतिष्ठानतः आयजर ब्रह्मपुर सामयिकरूपेण कार्यं करोति । ब्रह्मपुरनगरस्य निकटे स्थित लाउडिग्रामे अस्य स्थायी क्यांपसस्य निर्माणकार्यं भवति ।

शैक्षणिककार्याणि

इदानीम् आयजर ब्रह्मपुरं बि°एस्°एम्°एस् इति द्वैत डिग्री पि°एच्°डि एकीकृत पि°एच्°डि प्रदयति ।

  • बि°एस्°एम्°एस् द्वैत डिग्री (Dual-degree Bachelor of Science & Master of Science (BS-MS)) आयजरस्य मुख्यशैक्षणिककार्यं यस्य अवधि पंचबर्षं भवति । अस्मिन् कार्यक्रमे प्रथमद्वीबर्षं सर्वाणिविषयानि (यथा: जीब विज्ञानं, रसायन विज्ञानं, गणित, पदार्थ विज्ञानं मानविकता आन्तः विभागीय पाठ्यक्रमं च) पठ्यते । तृतीयं चतुर्थं च वर्षे छात्राः स्वस्य अनुसन्धान इच्छानुसारं मेज़र माईनर च इति विषयौ चयनं कुर्वन्ति । पंचम बर्षस्य अंते छात्राः एकं प्रकल्पसम्बन्धीय निबन्धं प्रस्तुतं कुर्वन्ति, यस्मात् परं ते स्नातकं स्नातकोत्तरं डिग्रीं च प्राप्नुवन्ति । बि°एस्°एम्°एस् इति कार्यक्रमे प्रबेशार्थं निम्नेवर्णिताः शर्तावल्याः अनिवार्यं ।

१. किशोर वैज्ञानिकप्रोत्साहन योजना (के. वी. पी. वाई): मौलिक विज्ञाने ये छात्राः चलितप्रवेशवर्षे के. वी. पी. वाई छात्रबृत्तिं लभन्ति, ते प्रबेशार्थं योग्यबिबेचिताः भवन्ति । २. संयुक्त प्रबेशिका परीक्षा (उन्नत): साधारणबर्गछात्राः ये जे°ई°ई एडवान्स इति प्रवेशपरीक्षायां साधारण क्रमांक तलिकायाः १००० क्रमांकमध्ये तिष्ठन्ति, ते प्रबेशार्थं अबेदयितुं योग्य बिबेचिताः भवन्ति । संग्रक्षितं बर्गं (OBC-NCL) अनुसूचित जाति (SC) अनुसूचित जनजाति (ST) आदयः बर्गे प्रबेशार्थं स्वतंत्रक्रमांकतलिका ब्यबहृतं भवति । ३. राज्य व केंद्रीय बोर्ड

आधारानि