भारतीयसमाजविज्ञानसंशोधनमण्डली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भारतीयसमाजविज्ञानसंशोधनमण्डली (Indian Council of Social Science Research) काचित् शोधसंस्था भवति । अस्याः अरम्भः १९६९ तमे वर्षे अभवत् । अस्याः उद्देशः समाजिकविज्ञानस्य अध्ययनार्थं विशेषप्रोत्साहः । एषा मण्डली २७ संस्थानां मध्ये सम्बन्धं स्थापयति । तासु एताः प्रमुखाः सन्ति ।

1. सामाजिकार्थिकपरिवर्तनसंस्था(बेङ्गळूरु)
2. सार्वजनिकसमुद्यमसंस्था (हैदराबाद्)
3. औद्योगिकाभिवृद्ध्यद्ध्ययनसंस्था(नवदेहली)
4. गोविन्दवल्लभपन्तसामाजिकाध्ययनसंस्था(अलहाबाद्)
5. सामाजिकाध्ययनकेन्द्रम्(कोलकता)
6. नियमसंशोधनकेन्द्रम्(नवदेहली)
7. बहुशास्त्रीय-अभिवृद्धिसंशोधनकेन्द्रम्
8. महिलाभिवृद्ध्यद्ध्ययनकेन्द्रम्(नवदेहली)
9. मद्रासभिवृद्ध्यद्ध्ययनसंस्था(चेन्नै)

एकैकस्य विषये ज्ञातुं तत्तत्संस्थायाः जालस्थानं पश्यन्तु । http://www.icssr.org/

बाह्यानुबन्धः