भारतीयरेलमार्गस्य अञ्चलानि, विभागाः च

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

भारतीय धूमशकटमार्गः वा भारतीय रेलमार्गः स्वस्य कार्याणि अञ्चले विभजति, ये अग्रे विभागेषु विभक्ताः सन्ति, प्रत्येकं विभागीयमुख्यालयं धारयन् । (मेट्रो रेल कोलकाता सहितं) कुलम् 19 अञ्चलानि 70 विभागाः च सन्ति ।[१] प्रत्येकं विभागस्य नेतृत्वं धूमशकटमार्गस्य विभागीयप्रबन्धकः (Divisional Railway Manager, DRM) करोति, यः अञ्चलस्य महाप्रबन्धकं (General Manager, GM) प्रतिवेदयति ।

1
भारतीय धूमशकटमार्गस्य अञ्चलानि
सञ्चिका:Railway zones Map with Divisions 2.jpg
धूमशकटमार्गस्य अञ्चलानि विभागाः च

अञ्चलानि तेषां विभागाः च सूची

18 अञ्चलानि तेषां 70 विभागाः च अधः सूचीबद्धाः सन्ति ।[२][३] दक्षिणतटीयधूमशकटमार्गः अञ्चलम् भारतीयधूमशकटमार्गे नवीनतं अञ्चलं अस्ति ।[४]

Indian Railways Zones & Divisions
उपलब्धानां भारतीय धूमशकटमार्गः अञ्चलस्य सूची
धूमशकटमार्ग अञ्चलम् संहिता (कोड्) अञ्चल मुख्यालयः परिचालन साङ्ख्यिकी[५] (2011-2012 तमे वित्तवर्षे (FY)) धूमशकटमार्ग विभागाः
मार्गलम्बः
(km)
स्थानकानि सङ्ख्या आयः वहितानां यात्रिकाणां सङ्ख्या
(मिलियन्)
मध्यधूमशकटमार्गः CR मुम्बई सीएसएमटी 4,101.63 612 फलकम्:INRConvert 1,675 मुम्बई,[६] भूसावल,[७] पुणे,[८] सोलापुरम्,[९] नागपुर सीआर[१०]
कोङ्कणधूमशकटमार्गः KR नवी मुम्बई 741 67 फलकम्:INRConvert करवर, रत्नागिरी
मेट्रोधूमशकटमार्गः, कोलकाता MTP कोलकाता 38.56 33
उत्तरधूमशकटमार्गः NR दिल्ली 6,968 1142 फलकम्:INRConvert 685 दिल्ली,[११] आम्बाला,[१२] फिरोजपुरम्,[१३] लखनऊ एनआर,[१४] मोरादाबाद्[१५]
उत्तरमध्यधूमशकटमार्गः NCR प्रयागराज 3,151 435 फलकम्:INRConvert 182 प्रयागराज,[१६] आगरा,[१७] झाँसी[१८]
पूर्वोत्तरधूमशकटमार्गः NER गोरखपुर 3,667 537 फलकम्:INRConvert 250 इज्जतनगरम्,[१९] लखनऊ एनआर,[२०] वाराणसी[२१]
पूर्वोतरसीमान्तधूमशकटमार्गः NFR मालिगाँव, गुवाहाटी 3,948 753 फलकम्:INRConvert 88 अलिपुरद्वार, कटिहार, रङ्गीया, लुम्डिङ्ग, तिनसुकिया[२२]
उत्तरपश्चिमधूमशकटमार्गः NWR जयपुरम् 5,459 663 फलकम्:INRConvert 157 जयपुरम्,[२३] अजमेर,[२४] बिकानेर,[२५] जोधपुरम्[२६]
पूर्वधूमशकटमार्गः ER फेयरलाई प्लेस्, कोलकाता 2,414 576 फलकम्:INRConvert 1,173 हावडा,[२७] सियालदाह,[२८] आसनसोल,[२९] मालदा[३०]
पूर्वमध्यधूमशकटमार्गः ECR हाजीपुरम् 3,628 800 फलकम्:INRConvert 222 दानापुरम्,[३१] धनबाद,[३२] पण्डित दीन दयाल उपाध्याय,[३३] समस्तीपुरम्,[३४] सोनपुरम्[३५]
पूर्वतटीयधूमशकटमार्गः ECoR भुवनेश्वरम् 2,204 342 फलकम्:INRConvert 86 खुर्दा रोड्,[३६] सम्बलपुरम्,[३७] रायगदा[३८]
दक्षिणधूमशकटमार्गः SR चेन्नई सेन्ट्रल् 5,079 890 फलकम्:INRConvert 406 चेन्नई,[३९] तिरुचिरापळ्ळि,[४०] मधुरै,[४१] पलक्कड्,[४२] सेलम्,[४३] तिरुवनन्तपुरम्[४४]
दक्षिणमध्यधूमशकटमार्गः[४५] SCR सिकन्दराबाद् जङ्क्शन् 3,127 883 फलकम्:INRConvert 378 सिकन्दराबाद्, हैदराबाद्, नान्देड
दक्षिणतटीयपूर्वधूमशकटमार्गः[४५] SCoR विशाखपट्टणम् 3,496 फलकम्:INRConvertफलकम्:Efn वल्तैर, विजयवाडा, गुण्टूरु, गुन्तकल
दक्षिणपूर्वधूमशकटमार्गः SER गार्डेन् रीच्, कोलकाता 2,631 353 फलकम्:INRConvert 263 अद्रा,[४६] चक्रधारपुरम्,[४७] खडगपुरम्,[४८] राँची[४९]
दक्षिणपूर्वमध्यधूमशकटमार्गः SECR बिलासपुर 2,447 358 फलकम्:INRConvert 126 बिलासपुरम्,[५०] रायपुरम्,[५१] नागपुरम् एसईसी[५२]
दक्षिणपश्चिमधूमशकटमार्गः SWR हुब्बळ्ळी 3,566 456 फलकम्:INRConvert 181 हुब्बळ्ळी,[५३] बेङ्गळूरु,[५४] मैसूरु[५५]
पश्चिमधूमशकटमार्गः WR मुम्बई (चर्चगेट्) 6,182 1046 फलकम्:INRConvert 1,654 मुम्बई डब्ल्यूआर,[५६] रतलाम,[५७] अहमदाबाद्, राजकोट,[५८] भावनगरम्,[५९] वडोदरा[६०]
पश्चिममध्यधूमशकटमार्गः WCR जबलपुरम् 2,965 372 फलकम्:INRConvert 138 जबलपुरम्,[६१] भोपाल,[६२] कोटा[६३]

कोलकाता अधिकांश-अञ्चल-मुख्यालयैः सह नगरम् अस्ति, पूर्वअञ्चलस्य, दक्षिणपूर्वअञ्चलस्य, मेट्रोधूमशकटमार्गः, कोलकाताअञ्चलस्य च मुख्यालयः भवति ।

सम्बद्धाः लेखाः

सन्दर्भाः

  1. फलकम्:Cite web
  2. फलकम्:Cite web
  3. फलकम्:Cite web
  4. फलकम्:Cite web
  5. फलकम्:Cite web
  6. फलकम्:Cite web
  7. फलकम्:Cite web
  8. फलकम्:Cite web
  9. फलकम्:Cite web
  10. फलकम्:Cite web
  11. फलकम्:Cite web
  12. फलकम्:Cite web
  13. फलकम्:Cite web
  14. फलकम्:Cite web
  15. फलकम्:Cite web
  16. फलकम्:Cite web
  17. फलकम्:Cite web
  18. फलकम्:Cite web
  19. फलकम्:Cite web
  20. फलकम्:Cite web
  21. फलकम्:Cite web
  22. फलकम्:Cite web
  23. फलकम्:Cite web
  24. फलकम्:Cite web
  25. फलकम्:Cite web
  26. फलकम्:Cite web
  27. फलकम्:Cite web
  28. फलकम्:Cite web
  29. फलकम्:Cite web
  30. फलकम्:Cite web
  31. फलकम्:Cite web
  32. फलकम्:Cite web
  33. फलकम्:Cite web
  34. फलकम्:Cite web
  35. फलकम्:Cite web
  36. फलकम्:Cite web
  37. फलकम्:Cite web
  38. फलकम्:Cite web
  39. फलकम्:Cite web
  40. फलकम्:Cite web
  41. फलकम्:Cite web
  42. फलकम्:Cite web
  43. फलकम्:Cite web
  44. फलकम्:Cite web
  45. ४५.० ४५.१ फलकम्:Cite news
  46. फलकम्:Cite web
  47. फलकम्:Cite web
  48. फलकम्:Cite web
  49. फलकम्:Cite web
  50. फलकम्:Cite web
  51. फलकम्:Cite web
  52. फलकम्:Cite web
  53. फलकम्:Cite web
  54. फलकम्:Cite web
  55. फलकम्:Cite web
  56. फलकम्:Cite web
  57. फलकम्:Cite web
  58. फलकम्:Cite web
  59. फलकम्:Cite web
  60. फलकम्:Cite web
  61. फलकम्:Cite web
  62. फलकम्:Cite web
  63. फलकम्:Cite web