भारतस्य राष्ट्रियपञ्चाङ्गम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


राष्ट्रियपञ्चाङ्गम् विवरण

फलकम्:भारतस्य राष्ट्रियद्योतकानि


भारतीय राष्ट्रियपञ्चाङ्गम् भारते उपयोगार्थनाय सर्वकारी पञ्चाङ्ग यत राष्ट्रीयकैलेंडर अस्ति। इदानाम् शक संवत आधारित अस्ति।


अस्य आधिकारिक उपयोगे 1 चैत्र, 1879 शक् युग, यत 22 मार्च 1957 प्रारम्भ अभवत।

पञ्चाङ्गम्= पञ्च + अङ्गम् अर्थात चन्द्रदिवस ,चन्द्रमास, अर्धदिवस, सूर्ये-चन्द्रमा कोण, सौर दिवस च।

संस्कृतमासाः कालः आरम्भदिनाङ्कः (Gregorian) उष्णकटिबन्धीयराशिः (Tropical Zodiac)
1 चैत्रः 30/31 March 22* Aries
2 वैशाखः 31 April 21 Taurus
3 ज्येष्ठः 31 May 22 Gemini
4 आषाढः 31 June 22 Cancer
5 श्रावणः 31 July 23 Leo
6 भाद्रपदः 31 August 23 Virgo
7 आश्विनः 30 September 23 Libra
8 कार्तिकः 30 October 23 Scorpio
9 मार्गशीर्षः 30 November 22 Sagitarius
10 पौषः 30 December 22 Capricorn
11 माघः 30 January 21 Aquarius
12 फाल्गुनः 30 February 20 Pisces

फलकम्:१२मासाः