भारतस्य निर्वाचनायोगः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Government agency

भारतीयनिर्वाचनायोगः (हिन्दी-भारत निर्वाचन आयोग‎, आङ्ग्लः- Election Commission of India) भारतस्य संविधानप्रणीतः एकः आयोगः । सुष्ठु-स्वधीन-निरपेक्षरूपेण निर्वाचनपरिचालना अस्य आयोगस्य दायित्वम् । लोकसभाया: राज्यसभाया: घटकराज्यानां विधानसभाया: च निर्वाचितपदानां कृते एष आयोग: निर्वाचनस्य आयोजनम् करोति । 'सुकुमार सेन' इति एतस्य आयोगस्य प्रथम: अध्यक्ष: आसीत्।

  • संविधानस्य ३२४ तमायां धारायां एकाधिकसदस्यविशिष्टस्य निर्वाचनायोगस्य संरचनाविषये उल्लेखः अस्ति ।

टिप्पणी

फलकम्:Reflist