भारतयवनसाम्राज्यम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

एतत् भारतयवनौ साम्राज्यं वायुव्यभारते उत्तरभारते च प्रसृतम् आसीत् । क्रि पू १८० तः क्रि पू १० पर्यन्तं त्रिंशदधिकाः ग्रीक्-राजानः शासनम् अकुर्वन् भारते । ग्रीको-ब्यास्टियन्-राजा डिमेट्रियस् क्रि पू १८० काले भारतस्य उपरि आक्रमणं कृत्वा साम्राज्यस्थापनम् अकरोत् । तस्य साम्राज्यम् इदानीन्तने उत्तर-अफघानिस्तानप्रदेशे आसीत् ।

"https://sa.bharatpedia.org/index.php?title=भारतयवनसाम्राज्यम्&oldid=8158" इत्यस्माद् प्रतिप्राप्तम्