भवान्भीष्मश्च कर्णश्च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टमः (८) श्लोकः ।

पदच्छेदः

भवान्, भीष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः । अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥८॥

अन्वयः

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

शब्दार्थः

भवान् = भवान्
भीष्मः = गङ्गापुत्रः
कर्णः = कर्णः
समितिञ्जयः च = समितिञ्जयः
कृपः = कृपः
अश्वत्थामा = अश्वत्थामा
विकर्णः = विकर्णः
तथैव = अपि च
सौमदत्तिः = सौमदत्तिः
सन्ति = सन्ति

अर्थः

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः