भगिनी निवेदिता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox person

भगिनी निवेदिता (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-en, फलकम्:Lang-hi) इति स्वामिविवेकानन्देन प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत् । भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते । मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत् । मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम् । स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महद्योगदानं वर्तते ।

जन्म, परिवारश्च

विंशतितमेऽब्दे भारतवत् अन्ये बहवः देशाः अपि इङ्ग्लैण्ड-देशस्य अधीनाः आसन् । तेषु आयर्लैण्ड-देशः अपि अन्यतमः । भारतीयक्रान्तिकारिवत् तस्मिन् देशे अपि स्वतन्त्रयोद्धारः मातृभूमेः स्वतन्त्रतायै सक्रियाः आसन् । आयर्लैण्ड-देशे सेम्युअल् नोबल्-नामकः एकः ‘पादरी’ (padre) आसीत् । सः धर्मप्रचारेण सह मातृभिमिस्वतन्त्रतायै अपि कार्यं करोति स्म । सेम्युअल् इत्यस्य पत्नी मेरी यदा प्रसूता आसीत्, तदा सा अवदत्, “यदि आवयोः शिशोः जन्म निर्विघ्नेन भविष्यति, तर्हि आवां स्वशिशुम् ईश्वरसेवायां योजयिष्यावः” इति । परन्तु सेम्युअल् अवदत्, “न भोः ! आवयोः शिशुः ईश्वरकार्याय न किन्तु मातृभूमिस्वतन्त्रतायै कार्यं करिष्यति” इति ।

१९६७ तमस्य वर्षस्य 'अक्तूबर'-मासस्य अष्टाविंशतितमे (२८/१०/१९६७) दिनाङ्के तयोः गृहे कन्यायाः जन्म अभवत् । सा कन्या एव मार्गरेट् अर्थात् भगिनी निवेदिता । निवेदितया बाल्यं आयर्लैण्ड-देशे तस्याः पितामह्याः गृहे व्यतीतम्, यतो हि तस्य पिता धर्मप्रचारस्य, देशस्वतन्त्रतायाः च कार्ये व्यस्तः आसीत् । तस्य पिता देशसेवायाः विचारान् निवेदितायाः मनसि आरोपयत् । परन्तु १८८२ तमे वर्षे ३४ वर्षस्य वयसि तस्याः पितुः अवसानम् अभवत् । तदा निवेदितायाः आयुः पञ्चदश आसीत् । पितुः अवसानानन्तरं गृहनिर्वाहस्य दायित्वं निवेदितायाः उपरि आपतितम् । अतः १८८४ तमे वर्षे सा एकस्यां शालायां शिक्षिकात्वेन कार्यं प्रारभत । परन्तु देशसेवायै जन्मधृता निवेदिता कुत्रापि शान्त्या वृत्त्युपार्जनं कर्तुं न शक्तवती । सा षड्वर्षेषु भिन्नेषु चतुर्षु स्थानेषु कार्यं कृतवती । अन्ततो गत्वा सा १८९२ तमे वर्षे लण्डन-महानगरम् अगच्छत् ।

शिक्षणम्

पितुः मरणानन्तरं वृत्त्युपार्जनेन सह निवेदिता पठन्ती अपि आसीत् । तस्याः माता मेरी निवेदितां, तस्याः अनुजां च पठितुं 'होलीफाक्स'-कलाविद्यालयं प्रैषयत् । तयोः सहोदर्योः सम्यगध्ययनेन विद्यालयस्य शिक्षकाः सन्तुष्टाः आसन् । ते अध्ययने अतिचतुरे आस्ताम् । तस्मिन् विद्यालये ते सङ्गीत-चित्र-नृत्यादीनाम् अभ्यासम् अकुरुताम् । तस्मिन् विद्यालये अध्ययनं समाप्य निवेदिता 'केस्विक्'-विद्यालये शिक्षिकात्वेन कार्यं प्रारभत ।

स्वामिविवेकानन्देन सह मेलनम्

बाल्यकालात् निवेदितायाः स्वप्नम् आसीत् यत्, “आयर्लैण्ड-देशः स्वतन्त्रः स्यात्” इति । तस्याः पित्रोः संस्काराः अपि तथैव आसन् । लण्डन-महानगरं सम्प्राप्य तस्याः आयर्लैण्ड-देशस्य क्रान्तिकारिभिस्सह सम्पर्कः अभवत् । १८९३ तमे वर्षे अमेरिका-देशस्य शिकागो-महानगरे विश्वधर्मपरिषदि सा भागम् अवहत् । तत्र भारतस्य प्रतिनिधेः स्वामिविवेकानन्दस्य भाषणं श्रृत्वा सा प्रेरणां प्रापत् । स्वामिववेकानन्देन तस्यां परिषदि यत् भाषणं दत्तमासीत्, तेन सर्वेषां हृदयम् अजयत सः । ततः विवेकानन्दः इङ्ग्लैण्ड-देशस्य लण्डन-महानगरे 'लेडी ईझाएल्' इत्यस्याः गृहम् अगच्छत् । तस्मिन् गृहे स्वामिविवेकानन्दस्य प्रवचनम् आसीत् । तस्मिन् प्रवचने पञ्चदश जनाः आसन् । तेषु निवेदिता अपि अन्यतमा । ततः तु निवेदिता विवेकान्दं प्रति मुग्धा अभवत् । विवेकानन्दः तदनन्तरवर्षे यदा पुनः लण्डन-महानगरम् अगच्छ्त्, तदारभ्य निवेदितायाः परिचयः विवेकानन्देन सह अवर्धत । परन्तु स्वामिना सह सा अधिकं समयं न यापयत् । एकदा सा विवेकानन्दं पत्रम् अलिखत्, “भोः स्वामिन् ! भारतम् आगन्तुकामा अहं भवतः आज्ञायाः प्रतीक्षां कुर्वती अस्मि” । निवेदितायाः पत्रं पठित्वा विवेकानन्दः किंवक्तव्यमूढः अभवत्, यतो हि स्वामी जानाति स्म यत्, “सा विदेशस्य शीतवातावरणे निवसितुम् अभ्यस्ता अस्ति । भारतस्य उष्णवातावरणे सा कथं निवत्स्यति ?” इति । परन्तु निवेदितायाः निर्णयः दृढः आसीत्, अतः स्वामी तस्यै भारतम् आगन्तुम् आज्ञाम् अयच्छत् ।

भारतागमनम्

१८९८ तमस्य वर्षस्य 'जनवरी'-मासस्य अष्टाविंशतितमे (२८/१/१८९८) दिनाङ्के मोम्बासा-नामकेन जलयानेन सा कोलकाता-महानगरं प्रापत् । मासद्वयं यावत् सा भारतस्य संस्कृति-इतिहास-जीवशैल्यादिवषये गहनाध्ययनम् अकरोत् । स्वामिना प्रदर्शितध्यानमार्गस्यापि सा अनुसरणम् अकरोत् । ततः १९९८ तमस्य वर्षस्य 'मार्च'-मासस्य पञ्चविंशतितमे (२५/३/१९९८) दिनाङ्के स्वामिविवेकानन्दः तस्यै दीक्षाम् अददत् । दीक्षाकाले स्वामी तस्यै मन्त्रम् अयच्छत्, “भारते स्निह्यताम्, भारतस्य सेवा क्रियताम् (Love India, Serve India)” इति । स्वामी निवेदितायै उपादिशत् यत्, “भारतस्य यथार्थतया यदि त्वं सेवां कर्तुम् इच्छसि, तर्हि भारतस्य आत्मनि लीना भव । भारतीयानां सुखदुःखानि, अज्ञानम्, अन्धविश्वासम्, आपत्तिं च स्वस्य मत्वा सहस्व । साधनया, तपश्चर्यया च तेषां निवारणं कुरु । तदैव त्वं स्वोद्देशे सफला भविष्यसि” इति । दीक्षाकाले एव मार्गरेट् इत्यस्मात् निवेदिता इति स्वामिना तस्याः नामान्तरणं कृतम् । ततः सा निवेदिता इति प्रसिद्धा अभवत् । कालान्तरे भगिनी शब्दः अपि तस्याः नाम्ना सह अयुजत् (जुड़ गया) । अतः भगिनी निवेदिता इति सा प्रसिद्धा ।

तस्मिन् एव काले कोलकाता-महानगरे 'प्लेग'-रोगेण यमरूपं धृतम् आसीत् । जनाः औषध-सेवा-उपचारादीनाम् अभावेन मरन्तः आसन् । निवेदिता तेषां रोगिणां कृते धनसञ्चयस्य कार्यं प्रारभत । अविरतपरिश्रमेण सा रोगिणाम् उपचारार्थं धनम् एकत्रितम् अकरोत् । रागिणां सेवायै सा सर्वदा तत्परा आसीत् । ततः सा भारतभ्रमणं प्रारभत । भारतयात्राकाले सा विविधयोगिभिः ध्यान-योग-समाधि-विषये अपठत् । १९०० तमे वर्षे पेरिस-महानगरे विश्वधर्मपरिषदः आयोजनम् आसीत् । निवेदिता स्वामिना सह तस्यां परिषदि भागम् अवहत् । परन्तु ततः आगमनानन्तरं स्वामिनः स्वास्थ्यं शिथिलम् अभवत् । एकदा स्वामी निवेदिताम् अवदत्, “इतःपरं त्वया स्वविवेकेनैव अग्रे गन्तव्यमस्ति । तव अन्तरात्मा यस्मिन् मार्गे प्रति नयति, तं मार्गं प्रति गच्छतु” इति ।

भारतीयस्वतन्त्रतान्दोलने योगदानम्

विवेकान्दस्य आदेशानन्तरं निवेदिता सर्वत्र एकाकी एव अटति स्म । सा इङ्ग्लैण्ड-देशस्य यात्राम् अकरोत् । तस्मिन् काले इङ्ग्लैण्ड-देशे जनाः हिन्दुधर्मम् अङ्गीकर्तुम् आरब्धवन्तः आसन् । तेन तत्रस्थाः क्रिस्त-जनाः रुष्टाः आसन् । ते भारतीयसंस्कृतेः अपमानं कुर्वन्ति स्म । सा यदा इङ्गलैण्ड-देशे आसीत्, तदा तया अनुभूतं यत्, "इङ्ग्लैण्ड-भारतयोः मित्रता न भवितुम् अर्हति । अतः भारतेन तु स्वतन्त्रतायाः कृते सङ्घर्षः एव करणीयः" इति । भारतं प्रत्यागत्य सा बहुत्र भाषणानि अकरोत् । तस्याः भाषणेषु भारतं प्रति प्रेम एव आसीत् । सा ऐच्छत् यत्, “भारतीयाः स्वयं जागरूकाः भवेयुः, स्वमातृभूम्यै युद्धं कुर्युः” इति । अतः सा भारतीयानां शिक्षायाः कार्यं प्रारभत, येन सुशिक्षिताः भारतीयाः स्वभाग्यं स्वयमेव लेखितुं समर्थाः भवेयुः । निवेदितायाः देशसेवाकार्यं पश्यन्तः भारतस्य राष्ट्रियनेतारः तया सह सम्पर्कम् अस्थापयन् । राष्ट्रियनेतॄणां निवेदितया सह सम्बन्धे वर्धिते सति आङ्ग्लसर्वकारः निवेदितायाः पृष्ठे गुप्तचरान् न्ययुङ्क्त । तस्याः पत्रेषु अपि आङ्ग्लसर्वकारस्य गृध्रदृष्टिः आसीत् ।

१९०२ तमस्य वर्षस्य 'जुलाई'-मासस्य तृतीये (३/७/१९०२) दिनाङ्के स्वामिविवेकानन्दः ब्रह्मलीनः अभवत् । ततः पञ्चदिनपश्चात् भगिनी निवेदिता रामकृष्ण मिशन् इत्याख्यां संस्थाम् अत्यजत् । सा पुनः भारतभ्रमणार्थं निर्गता । मुम्बई-नागपुर-वर्धा-अमरावती-नगराणां यात्रां कृत्वा सा वडोदरा-महानगरम् अगच्छत् । तत्र अरविन्द घोष इत्यनेन सह तस्याः परिचयः अभवत् । तस्य राष्ट्रवादिविचारैः सा प्रभावता । वडोदरा-महानगरात् कर्णावती-महानगरं गत्वा सा तत्र दिनत्रयं यावत् भाषण-प्रवचन-सम्मेलनानि अकरोत् । भारतमातुः सुप्तपुत्रेभ्यः उत्थानबोधः एव तस्याः मुखात् सर्वदा निर्गच्छति स्म । सा देशभक्त्याः विषये भारतीयान् बोधयति स्म । तस्याः भाषणस्य सारः आसीत् यत्, “ईश्वरप्राप्तेः ईप्सा अस्ति चेत्, भारतमातुः सेवां कुर्वन्तु । तेन ईश्वरप्राप्तिः निश्चयेन भविष्यति” इति । कर्णावती-तः सा मुम्बई-अजञ्ता-इलोरा-मद्रास-आदिस्थेषु भ्रमणं कृत्वा वङ्गप्रदेशं प्रापत् । यदा सा वङ्गप्रदेशं प्रापत्, तदा तत्र क्रान्तिकारिप्रवृत्तिः वेगवती आसीत् । अतः सा स्वपार्श्वे सङ्गृहीतं सर्वं क्रान्तिकारिसाहित्यं तेभ्यः क्रान्तिकारिभ्यः अददत् । सा राष्ट्रध्वजस्य एकां परिकल्पनाम् अपि देशस्य सम्मुखम् उपास्थापयत् । तस्मिन् एव समये स्वामिविवेकानन्दस्य अनुजः भूपेन्द्रनाथ दत्त आङ्ग्लविरोधस्य कारणेन कारागारे आसीत् । भगिनी निवेदिता तं कारागारवासात् अमोचयत् । ततः 'चाफेकर'-बन्धूनां मात्रा सह स्थित्वा निवेदिता तस्यै सान्त्वनां प्रादात् । 'चाफेकर'-परिवारस्य त्रीन् पुत्रान् आङ्ग्लाः अमारयन् । तेन वङ्गप्रदेशस्य राजकीयस्थितिः विस्फोटकी अभवत् । तस्मिन् एव काले लोर्ड कर्जन् वङ्गप्रदेशस्य विभाजनम् अकरोत् । वङ्गविभाजनस्य निर्णयस्य सर्वत्र विरोधः अभवत् । तेन विरोधने स्वदेशी-आन्दोलनस्य जन्म अभवत् । भगिनी निवेदिता तस्मिन् आन्दोलने भागम् अवहत् । तया अपि आजीवनं स्वदेशिवस्त्रधारणस्य प्रतिज्ञा कृता । आजीवनं तस्याः प्रतिज्ञायाः पालनमपि अकरोत् सा ।

मृत्युः

भगिनी निवेदिता राष्ट्रियप्रवृत्तिभिः सह सल्लग्ना आसीत्, परन्तु तया समाजसेवायाः कार्यम् अपि क्रियमाणम् आसीत् । सा भारतमातुः सेवायै स्वजीवनं समार्पयत् । सा स्वस्वास्थ्यस्यापि चिन्तनं नाकरोत् । भारतस्य ऊष्णवातावरणे यद्यपि सा कष्टमनुभवति स्म, तथापि स्वास्थ्यस्य चिन्ताम् अकृत्वा सा सम्मेलन-प्रवचन-भाषणादिकार्याणि अविरतं करोति स्म । परन्तु स्वजीवनस्य अन्तिमदिनेषु तया तत्सर्वं त्यक्तम् । १९११ तमस्य वर्षस्य 'अक्तूबर'-मासस्य त्रयोदशे (१३/१०/१९११) दिनाङ्के चतुश्चत्वारिंशत् (४४) वयसि वङ्गप्रदेशे तस्याः निधनम् अभवत् । भारतमातुः निःस्वार्थभावेन सेवां कृतवत्यै तस्यै कोटि कोटि नमस्काराः ।

सम्बद्धाः लेखाः

स्वामिविवेकानन्दः

हिन्दुधर्मः

भारतीयसंस्कृतिः

वङ्गप्रदेशः

बाह्यानुबन्धाः

http://www.bhagininiveditacollege.in/

http://bhagininiveditabank.com/

https://en.wikipedia.org/wiki/Bhagini_Nivedita_(film)

https://en.wikipedia.org/wiki/Sister_Nivedita

http://bngvn.org/

https://en.wikipedia.org/wiki/Kishore_Bharati_Bhagini_Nivedita_(Co-ed)_College

http://www.du.ac.in/du/index.php?page=bhagini-nivedita-college

http://www.jagranjosh.com/articles/bhagini-nivedita-college-du-notified-recruitment-to-17-assistant-professor-posts-2013-1380005219-1

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=भगिनी_निवेदिता&oldid=5797" इत्यस्माद् प्रतिप्राप्तम्