बुद्धिर्ज्ञानमसम्मोहः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः

बुद्धिः ज्ञानम् सम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावो भयं च अभयम् एव च ॥ ४ ॥

अन्वयः

आग्रिमे श्लोके दत्तं वर्तते ।

शब्दार्थः

आग्रिमे श्लोके दत्तं वर्तते ।

अर्थः

आग्रिमे श्लोके दत्तं वर्तते ।

रामानुजभाष्यम्

आग्रिमे श्लोके दत्तं वर्तते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः