बि.के.एस्. अय्यङ्गार्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गार् [१] (डिसेम्बर् १४, १९१८ - अगस्ट् २०, २०१४) प्रसिद्धः योगगुरुः । आ प्रपञ्चे भारतीययोगस्य प्रचारं कर्तुं महान् प्रयासः कृतः । योगविषये बहवः विद्वत्पूर्णग्रन्थाः अनेन लिखिताः सन्ति । योगक्षेत्रे तस्य योगदानं पुरस्कृत्य २०१४ तमस्य वर्षस्य पद्मविभूषणप्रशस्तिः तस्य कृते घोषितः अस्ति । [२][३]

जननं बाल्यञ्च

बेळ्ळूरु कृष्णमाचार् सुन्दरराज ऐय्यङ्गारः [४] मैसूरुनगरे १९१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के अजायत । पिता कृष्णमाचार्-वर्यः शिक्षकः । माता शेषम्मा । अस्य नवमे एव वयसि पिता दिवङ्गतः । अयं बाल्यावस्थायाम् 'इन्फ्लुयेञ्हा'रोगेण, क्षयरोगेण च पीडितः आसीत् । निर्धनकुटुम्बे जातस्य अस्य सर्वदा अपि पौष्टिकाहारस्य अभावः बाधते स्म । स्वीये १५ वयसि मैसूरुनगरं गत्वा योगगुरोः तिरुमलै कृष्णमाचार्यस्य गृहे एव निवसन् तस्य मार्गदर्शने योगाभ्यासम् अकरोत् ।

प्रमुखानि पुस्तकानि

  • B.K.S. Iyengar, Light on Yoga, Schocken Books; Revised edition (January 3, 1995), trade paperback, 544 pages, ISBN 0-8052-1031-8
  • B.K.S. Iyengar, Light on Pranayama, Crossroad/Herder & Herder; (June 1995), trade paperback, 320 * pages, ISBN 0-8245-0686-3
  • B.K.S. Iyengar, The Tree of Yoga, Shambala, (1988), trade paperback, 184 pages, ISBN 0-87773-464-
  • B.K.S. Iyengar, Light on the Yoga Sutras of Patanjali, South Asia Books; 1 edition (August 1, * 1993), trade paperback, 337 pages, ISBN 1-85538-225-3
  • B.K.S. Iyengar, Light on Life: The Yoga Journey to Wholeness, Inner Peace, and Ultimate Freedom, Rodale; (2005), hardcover, 282 pages, ISBN 1-59486-248-6

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तवः

"https://sa.bharatpedia.org/index.php?title=बि.के.एस्._अय्यङ्गार्&oldid=8155" इत्यस्माद् प्रतिप्राप्तम्