बिभासरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः

बिभासरागः (Bibhasa Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । भैरव थाट् गणस्य रागः भवति । ओडव जात्यासहितः रागः भवति। प्रातर्गेयः रागः भवति । अस्य रागस्य वादिस्वरः धैवतः (ध) भवति। गान्धारः (ग) संवादिस्वरः भवति । ’रे’ तथा ’ध’ स्वरौ कोमलस्वरौ भवतः । गप तथा मध स्वरसमूहौ रसोत्पादकौ भवतः । अस्मिन् रागे पञ्चमे (प) वैशिष्ट्यम् अस्ति । वीररसप्रतिपादकः रागः भवति ।

  • आरोहः - स रे ग प ध स
  • अवरोहः - स ध प ग रे स
  • पक्कड - ध प ग प, ध प ग-रे स

समयः

प्रातः ६ तः ८ पर्यन्तं प्रशस्तकालः भवति ।

थाट्

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=बिभासरागः&oldid=2800" इत्यस्माद् प्रतिप्राप्तम्