बागलकोटेलोकसभाक्षेत्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


बागलकोटेलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९६७तमे वर्षे अस्तित्वे आगतम् ।

विधानसभाक्षेत्राणि

बागलकोटेलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१९ मुधोळविधानसभाक्षेत्रम् SC बागलकोटेमण्डलम्
२० तेरदाळविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
२१ जमखण्डीविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
२२ बीळगीविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
२३ बादामीविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
२४ बागलकोटेविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
२५ हुनगुन्दविधानसभाक्षेत्रम् इतरे बागलकोटेमण्डलम्
६८) नरगुन्दविधानसभाक्षेत्रम् इतरे गदगमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९६७ एस्.बी.पाटील भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ एस्.बी.पाटील भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ एस्.बी.पाटील भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० वीरेन्द्रपाटीलः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ पाटील हनमन्तगौड भीमनगौड भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ पाटील सुभाष तम्मण्णप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ सिद्दप्प भीमप्प न्यामगौडर भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ मेटी हुलियप्प यमनप्पः जनतादळम्
१९९८ अजयकुमार साम्बसदाशिव सरनायक लोकशक्तिः
१९९९ आर्.एस्.पाटीलः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ गद्दिगौडर पर्वतगौड चन्दनगौड भारतीयजनतापक्षः
२००९ गद्दिगौडर पर्वतगौड चन्दनगौड भारतीयजनतापक्षः