बस्तरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

बस्तरमण्डलम् (Bastar District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जगदलपुरम् नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

बस्तरमण्डलस्य विस्तारः ४४४७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे राजनन्दगांवमण्डलम्, दक्षिणे दन्तेवाडामण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं बस्तरमण्डलस्य जनसङ्ख्या १४११६४४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.८३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२४ अस्ति । अत्र साक्षरता ५४.९४% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-

  1. जगदल्पुरम्
  2. बस्तर

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

फलकम्:छत्तीसगढराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=बस्तरमण्डलम्&oldid=2421" इत्यस्माद् प्रतिप्राप्तम्