बळ्ळारीलोकसभाक्षेत्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


बळ्ळारीलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् ।

विधानसभाक्षेत्राणि

बळ्ळारीलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
८८ हडगलीविधानसभाक्षेत्रम् SC बळ्ळारीमण्डलम्
८९ हगरीबोम्मनहळ्ळीविधानसभाक्षेत्रम् SC बळ्ळारीमण्डलम्
९० विजयनगरविधानसभाक्षेत्रम् इतरे बळ्ळारीमण्डलम्
९१ कम्प्लीविधानसभाक्षेत्रम् ST बळ्ळारीमण्डलम्
९३ बळ्ळारीविधानसभाक्षेत्रम् ST बळ्ळारीमण्डलम्
९४) बळ्ळारीनगरविधानसभाक्षेत्रम् इतरे बळ्ळारीमण्डलम्
९५ सण्डूरुविधानसभाक्षेत्रम् ST बळ्ळारीमण्डलम्
९६ कूड्लिगीविधानसभाक्षेत्रम् ST बळ्ळारीमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९५१ टेकूर् सुब्रह्मण्यम् भारतीयराष्ट्रियकाङ्ग्रेस्
१९५७ टेकूर् सुब्रह्मण्यम् भारतीयराष्ट्रियकाङ्ग्रेस्
१९६२ टेकूर् सुब्रह्मण्यम् भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ वी.के.आर्.वी राव् भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ वी.के.आर्.वी राव् भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ के.एस्. वीरभद्रप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० आर्.वाय्. घोर्पडे भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ बसवराजेश्वरी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ बसवराजेश्वरी भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ बसवराजेश्वरी भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ के.सी. कोण्डय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९८ के.सी. कोण्डय्यः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ सोनिया गान्धी भारतीयराष्ट्रियकाङ्ग्रेस्
२००० कोळूरु बसवनगौडः भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ गाळि करुणाकरशास्त्री भारतीयजनतापक्षः
२००९ जे. शान्ता भारतीयजनतापक्षः