बर्धमानमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

बर्धमान्(Burdwan) पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं बर्धमान्नगरम्फलकम्:Infobox settlement

बर्धमानमण्डलस्य भित्तिः मूलतः कृषिः । मण्डलमिदं पश्चिमबङ्गराज्यस्य शस्यभण्डारम् इति प्रसिद्धम् अस्ति । बर्धमानमण्डलस्य राणिगंज अङ्गार-खनिः तथा आसानसोल अङ्गार-खनिः भारतेप्रसिद्धः

नामौचित्यम्

बर्धमान इति नामकरणप्रसङ्गे विविधमतानि प्रचलितानि सन्ति । प्रथममतानुसारं २४तमजैनतीर्थङ्करस्य वर्धमानस्य नामानुसृत्यैव मण्डलस्य नाम आगतम् । अन्यमतानुसारं भारते आर्यीकरणसमये अस्य जनपदस्य वर्धिष्णुता एव नामकरणप्राप्तेः कारणम् । गाङ्गेय-उपत्यकायाम् आर्यसभ्यतायाः विकाससमये उन्नतेः प्रतीकरूपेण प्रान्तोऽयं विख्यातः आसीत् । 'गलसि'-आरक्षकालयसंलग्नः "मल्लसरुल्" इति ग्रामे प्राप्ते षष्ठशतकस्य ताम्रपत्रशासने अस्य मण्डलस्य नाम प्रप्रथमवारम् अलभत ।

फलकम्:पश्चिमबङ्गालस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=बर्धमानमण्डलम्&oldid=8329" इत्यस्माद् प्रतिप्राप्तम्