बराक् ओबामा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder

बराक् हुसैन् ओबामा, जुनियर् (फलकम्:Lang-en; (जन्म- ४ अगष्ट्, १९६१) इत्ययम् अमेरिका इति राष्ट्रस्य निर्वाचितः चतुश्चत्वारिंशत् राष्ट्रपतिः वर्तते। समग्रेषु आफ़्रिकाखण्डमूलकुलोत्पन्नेषु सः प्रथमः एव अमेरिकायाः राष्ट्राध्यक्षः अभवत्। सः 2009 नोबेल्-शान्तिपुरस्कारेण सम्मानितः।

बराक् ओबामा अमेरिकादेशस्य डेमोक्राटिक् राजनैतिकपक्षस्य नेता अस्ति । पूर्वं सः अमेरिकादेशस्य सिनेट् इति शासनपरिषदि इलिनय् अङ्गराज्यस्य निर्वाचितः प्रतिनिधिः आसीत् । ओबामा २००८ तमवर्षस्य नवेम्बर् मासस्य ४ दिनाङ्के राष्ट्रपतिनिर्वाचने विजयी अभूत् । तेन २००९ वर्षस्य जनवरी मासस्य २० दिनाङ्के शपथग्रहणं कृतम् ।

बाह्यसम्पर्कतन्तुः

Official

Other

"https://sa.bharatpedia.org/index.php?title=बराक्_ओबामा&oldid=4165" इत्यस्माद् प्रतिप्राप्तम्