बङ्गालीभैरवरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:हिन्दुस्तानि रागः बङ्गालीभैरवरागः (Bangalibhairava Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । भैरव थाट् गणस्य रागः भवति । क्रोधरसस्य तथा वीररसस्यच प्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः धैवतः (ध) भवति। एवं संवादिस्वरः ऋषभः (रे) भवति । षाडवजात्यासहितः रागः भवति। अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति ।

श्लोकः

कक्षा निवेशितकरण्डधरस्तपस्वी भास्वत्रिशूलपरिमण्डितवामहस्तः।
भस्मोज्वलो निबिडबद्धजटाकलापो बङ्गालेत्यभियितस्तरुणोर्कवर्णः॥

  • आरोहः - स रे ग म प ध स
  • अवरोहः -स ध प म प ग म ग रे स
  • पक्कड - ध- प म प, ग म रे स

समयः

प्रशस्तकालः प्रातःकालः भवति। ६ तः ८ पर्यन्तं प्रशस्तकालः भवति।

थाट्

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=बङ्गालीभैरवरागः&oldid=3254" इत्यस्माद् प्रतिप्राप्तम्