फील्ड्स् पदकप्रशस्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox award

फील्ड्स् मेडल् (आङ्ग्ल-Fields Medal) इति एकः विश्वस्तरीयः पुरस्कारः अस्ति । गणितक्षेत्रे कृतभूरिपरिश्रमेभ्यः जनेभ्यः दीयते इयं प्रशस्तिः । १९३६ वर्षेभ्यः इयं प्रथा वर्तमाना अस्ति [१]गणितक्षेत्रे सर्वपेक्षया सम्मानजनकः पुरस्कारोऽयं वर्षचतुष्टये एकवारं प्रदीयते । फील्ड्स् इति पदकं गणितस्य नोबेल् प्रशस्तिः रूपेण परिगण्यते । इन्टर्नेशनाल् इन्टर्नेशनल् मैथेमैटिकल् यूनियन् (IMU) इत्यनया संस्थया अनूर्ध्वचत्वरिंशत् वयस्केभ्यः एव दीयते । एकस्मिन् चक्रे सर्वाधिकचत्वारजनेभ्यः एव एषः पुरस्कारः प्रदीयते ।

टिप्पणी

फलकम्:Reflist

पुस्तकानि

फलकम्:Refbegin

फलकम्:Refend

बाह्यसम्पर्काः

फलकम्:Commons category