पानीपत

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

पाणिपत् ऐतिहासिकं स्थलम् अस्ति । प्रसिद्धं रणरङ्गस्थानम् एतत् देहलीतः चण्डीगढमार्गे २६० कि.मीटर्दूरे अस्ति । अत्यन्तनियतवाहनसञ्चारमार्गे पाणिपत् नगरम् अस्ति । अत्रैव त्रीणि घोरयुद्धानि सञ्जातानि । क्रिस्ताब्दे १५२६ तमे वर्षे बाबरः इब्राहिं लोधिं पराजितवान् । अनन्तरं देहलीनगरे मोगलवंशीयानां साम्राज्यम् आरब्धवान् । क्रिस्ताब्दे १५५६ तमे वर्षे अकबरः पठाणजनान् पराजितवान् । क्रिस्ताब्दे १७६१ तमे वर्षे मोगलवंशीयान् ये मराठावंशीयाः जितवन्तः तान् अफघान् राजा अहमदषा पराजितवान् ।

मार्गः

देहलीतः ९२ .कि.मी । चण्डीगढतः १६८ कि.मी।

"https://sa.bharatpedia.org/index.php?title=पानीपत&oldid=6049" इत्यस्माद् प्रतिप्राप्तम्