पाकुरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

पाकुरमण्डलम् (Pakur District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पाकुर नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

पाकुरमण्डलस्य विस्तारः ६८६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मुर्शिदाबादमण्डलम्, पश्चिमे गोड्डामण्डलम्, उत्तरे साहिबगञ्जमण्डलम्, दक्षिणे डुम्कामण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पाकुरमण्डलस्य जनसङ्ख्या ८९९२०० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८५ अस्ति । अत्र साक्षरता ५०.१७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  1. पाकुर (ग्राम्य)
  2. पाकुर (नगरीय)
  3. हिरणपुरम्
  4. लित्तिपर
  5. अमरापर
  6. पकूरिया
  7. महेशपुरम्

बाह्यानुबन्धाः

फलकम्:झारखण्डराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=पाकुरमण्डलम्&oldid=9578" इत्यस्माद् प्रतिप्राप्तम्