पश्चिमसियाङ्गमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

पश्चिमसियाङ्गमण्डलम् (West Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं अलोञ्ग् नगरम् ।

फलकम्:Infobox settlement

Mechuka overview 2.jpg
River at Mechuka valley.jpg

भौगोलिकम्

पश्चिमसियाङ्गमण्डलस्य विस्तारः ८३२५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं पश्चिमसियाङ्गमण्डलस्य जनसङ्ख्या ११२२७२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१६ अस्ति । अत्र साक्षरता ६७.६२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१.लिरोमोब

२.लिकाबलि

३.बसर्

४.पूर्व अलोञ्ग

५.पश्चिम अलोञ्ग्

६.रुम्गोञ्ग्

७.मेचुका

वीक्षणीयस्थलानि

उत्तरसियाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलम् काणे राष्ट्रीय उद्यानम् अस्ति ।

बाह्यानुबन्धाः

फलकम्:अरुणाचलप्रदेशस्य मण्डलानि