पलाण्डुः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Taxobox

Onions.jpg

अयं पलाण्डुः भारते वर्धमानः कश्चन कन्दविशेषः । अयं पलाण्डुः सस्यजन्यः आहारपदार्थः । अयं बहुपत्रः । अस्य रुचिः कटुमिश्रितमधुरा । एषः पलाण्डुः कदाचित् शाकत्वेन कदाचित् आहारोपस्कररूपेण वा उपयुज्यते । आहाररूपेणा पक्त्वा अपकत्वा उभयथा अपि अस्य उपयोगः भवति । अस्य पर्णानि नालाकाराणि भवन्ति । अस्य पुष्पाणि श्वेतानि गुच्छरूपेण गोलाकारे भवन्ति । भूमेः अन्तः वर्धमानस्य कन्दस्य वर्णः गात्रं, आकारः, गन्धः इत्यादिकं परस्परं भिद्यते । इदं सस्यं प्रायः जगति सर्वत्र वर्धते एव । अस्य कन्दाः, पर्णानि (सस्यम्) चापि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । अस्मिन् कश्चन तैलांशः भवति । अस्य कन्देषु “गन्धकः” अपि भवति । अस्य कन्दस्य त्वचि पीतवर्णीयः कश्चन वर्णपदार्थः भवति ।

अनेन पलाण्डुना क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एषः पलाण्डुः शाकान्नस्य, चित्रान्नस्य, पृथुकस्य, उपमायाः इत्यादीनाम् उपहाराणां निर्माणे अपि उपयुज्यते । एषः पलाण्डुः अपि बहुवर्णीयः भवति । तत्र रक्तवर्णस्य श्वेतवर्णस्य च पलाण्डुः प्रसिद्धः अस्ति ।

इतरभाषाभिः अस्य पलाण्डुसस्यस्य नामानि

इदं पलाण्डुसस्यम् आङ्ग्लभाषयाOnion Plant इति उच्यते । अस्य सस्यशास्त्रीयं नाम Allium Cepa अथवा A. Porrum अथवा A. Ascalonicum इति अस्ति । हिन्दीभाषया "प्याज्” इति, तेलुगुभाषया “नीरुळ्ळि” इति, तमिळ्भाषया “वेङ्कायम्” इति, मलयाळभाषया “उळ्ळि” इति, बङ्गभाषया "प्याज्" इति "पिँय़ाज्" इति च, गुजरातीभाषया “दुङ्गारि” इति, मराठीभाषायां “कांदा” इति, कन्नडभाषया “ईरुळ्ळि” अथवा “उळ्ळागड्डे” इति उच्यते ।

कषायम्

फलकम्:मुख्यलेखः

पलाण्डुं त्वक् निष्कास्य सम्यक् कुट्टनीयम् । अनन्तरं चषकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, मरीचचूर्णं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

आयुर्वेदीयगुणाः

अयं सौन्दर्यदायकः आरोग्यप्रदश्च वर्तते । रोगेभ्यः शरीरं रक्षति । अस्य गन्धः रुचिः च तीक्ष्णः भवति । भक्षणोत्तरं बहुकानंपर्यन्तं अस्य गन्धः मुखे भवति । अयं कृमिनाशकः अपि । अस्य कर्तनसमये विमुच्यमानेन अनिलेन नेत्रज्वलनं भवति , अश्रूणि च आगच्छन्ति । अयं उत्तमः वातशामकः, अपि पितस्य कफस्य च वर्धकः वर्तते । अयं पाकस्य रुचिवर्धकः ।

पलाण्डुपुष्पम्

उपयोगाः

अपक्तस्य पलाण्डोः उपयोगः योग्यः । पाकेन बहवः अंशाः नष्टाः भवन्ति । अयक्तपलाण्डुना जम्बीरसं, मरीचचूर्णं लवणं इत्यादि मिश्रीकृत्य सेवनेन अधिकं विटमिन् प्राप्यते । गुडेन सह अपक्तपलाडुसेवनं बालानां शारीरकवर्धनाय हितकरम् । पलाण्डुरससेवनेन दृष्टिशक्तिः वर्धते । दृष्टिमान्द्येसति पलाण्डुरसं कञ्जलवत् नेत्रे लेपयन्ति । तदा दृष्टिमान्द्यं निवारितं भवति । अग्निमान्द्यं, अजीर्णता, अर्शोरोगः, कामाले गुदभ्रंशे च पलाण्डुः उत्तमम् औषधम् । हृदय दौर्भल्यस्य नासिकारक्तस्रावस्य च पलाण्डुं क्षीरेण सह क्वथयित्वा क्षीरपाकं सज्जीकृत्य सेवनीयम् । गुडेन, मधुना वा सह पलाण्डोः सेवनं कासनिवारणे प्रसिद्धः उपायः । वातकारणेन यदा मूत्रम् अवरुद्धं भवति तदा पलाण्डुसेवनेन मूत्रविसर्जनं सरलतया भवति । कर्णवेदनायां मन्दोष्णस्यपलाण्डुरसस्य कर्णे स्थापनेन वेदना अपगच्छति ।

साक्रामिकरोगनियन्त्रकम्

आक्षेपकः (Convulsions) सन्धिवातः,अपस्मारः, फ्लेम् इत्यादिरोगेषु सत्सु पलाण्डसेवनं रोगिणः शरीरकसामर्थं वर्धयित्वा रोगमुक्तेन भवितुं साहाय्यं करोति । मलेरियाज्वरे सति प्रातः रात्रौः मरीचत्रयेण सह पलाण्डुः सम्यकं चर्वित्वा खादनीयः ।

विषं प्रति विषं (Antidote)

अत्यधिकतमाखुसेवनेन यत् विषलक्षणं भवति तत् पलाण्डुः सेवनेन निवार्यते । विषपरिणामः न भवति ।

निद्राकरं शक्तिवर्धकं च

ये निदाहीनताम् अनुभवन्ति ते रात्रौ दघ्ना सह पलाण्डुं भक्षयन्ति चेत् सुखनिद्रां प्राप्नुवन्ति । पलाण्डोः ईलनं कृत्वा मधुना मिश्रीकृत्य चत्वारिंशत् दिनादियावत् पात्रे आच्छाद्य स्थापनीयम् । तदनन्तरं प्रतिदिनं एकचमसपरिमितं प्रातः रात्रौ च सेवनीयम् । एतेन धातुपुष्टिः भवति ।

पादस्फोटनिवारणम्

शैत्यकाले पादस्फोटः सर्वसामान्यम् । स्फोटकारणे महती वेदना अपि भवति । कदाचित् शोथः अपि भवति । पलाण्डुं सम्यक् पिष्ट्वा पादस्फोटस्य लेपं बध्नन्ति चेत् शीघ्रम् उपशमनं भवति ।

उदरकीटनिवारकम्

बालानाम् उदरकीटसमस्या अधिका भवति चेत् उदरवेदनम् अनुभवन्ति । तदा २-३ बिन्दुपरिमितः पलाण्डुरसः मधुना मिश्रीकृत्य पायनीयः । एतेन न केवलं उदरवेदना शाम्यति अपि उदरीटः अपि नष्टः भवति । एतेन मलबद्धता समस्य अपि निवारिता भवति ।

चर्मरोगनिवारकम्

किलासं व्यङ्गः इत्यादिषु चर्मरोगेषु पलाण्डुरसं कल्कं वा लेपयन्ति । नाडीशूले द्रणशोधे च पलाण्डोः कल्कम् उष्णीकृत्य लेपयन्ति । एषः शोथनिवारकः ।

सेवनविधानम्

पलाण्डुरसः १०-३० मि.ली प्रमाणे, बीजस्य चूर्णं १-३ ग्रां प्रमाणे च सेवनीयम् । बालानां सामन्यतः मधुना सह एव अस्य उपयोगः क्रियते ।

पलाण्डौ विद्यमानाः प्रधानाः अंशाः

प्रोटीन् -१.२% कार्बोहैड्रेट्, ११.६%, व्याल्सियम्, अयः, विटमिन् ए, बि,सि च । Allyl propyl Disulphide नामकं स्थिरतैलम्, कटु दुर्गन्धि उट्ड्यनशीलं तैलम् च ।

दोषाः

पलाण्डोः अधिकसेवनं बुद्धिशक्तिं कुण्ठयति । अस्य गन्धः भक्षणोत्तरं बहुकालपर्यन्तं मुखे भवति । अतः अयः मुखदूषकः इति कथ्यते ।

संक्षिप्तचिकित्सा सूचिः

अस्य रसः कटुः । अस्मिन् पलाण्डुकन्दे विद्यमानं तैलम् उत्तेजकम् । पलाण्डुकन्दः मूत्रलः, कफनाशाकः च ।

  1. अयं पलाण्डुः वमनं निवारयति । बाह्योत्तेजकम् अपि ।
  2. पलाण्डुं भर्जयित्वा रसं निष्पीड्य मधुना सह सेव्यते चेत् तत् वाजीकरं भवति ।
  3. अस्य पलाण्डोः लवणेन सह उपयोगः ज्वरे, नेत्रदोषे, कासे, श्वासरोगे च क्रियते ।
  4. उदरवेदनायां स्कर्वीरोगे चापि पलाण्डुः हितकरः ।
  5. व्रणानां, पिटकानां वा उपरि पलाण्डुं भर्जयित्वा लेपनेन ते अपगच्छन्ति ।
  6. अतिसारे, उष्णसम्बद्धेषु रोगेषु च अस्य रसः उपयुज्यते ।
  7. कर्णवेदनायाम् अपि पलाण्डुः हितकरः ।
  8. मूलव्याधौ पलाण्डुघृतं (२ – ४ चमसमितम्) उपयोक्तव्यम् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=पलाण्डुः&oldid=4608" इत्यस्माद् प्रतिप्राप्तम्