परा (उपसर्गः)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


परा इति कश्चन उपसर्गः २२ उपसर्गेषु अन्यतमः ।

परा भृशेऽनाभिमुख्ये त्वराभिभवविक्रमे ।
प्रशान्तावप्रसहने धर्षणे विद्रवे ऋषौ ॥

प्रयोगाः

१ भृशे – पराहन्ति । पराजितः ।
२ अनाभिमुख्ये – परागच्छति । पराह्ल् मुखः ।
३ त्वरायाम् – परापतति ।
४ अभिभवे – पराभवति ।
५ विक्रमे – पराक्रमति ।
६ प्रशान्तौ – परैति ।
७ अप्रसहने – अध्ययनात् पराजयते । सोढुं न शक्नोति इत्यर्थः ।
८ धर्षणे – प्रसभं परादृशः ।
९ ॠषौ – पराशरः ।

फलकम्:२२ उपसर्गाः

"https://sa.bharatpedia.org/index.php?title=परा_(उपसर्गः)&oldid=108" इत्यस्माद् प्रतिप्राप्तम्