परं ब्रह्म परं धाम...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः

परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥ १२ ॥

अन्वयः

अग्रिमश्लोकः द्रष्टव्यः।

शब्दार्थः

अग्रिमश्लोकः द्रष्टव्यः।

अर्थः

अग्रिमश्लोकः द्रष्टव्यः।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=परं_ब्रह्म_परं_धाम...&oldid=5876" इत्यस्माद् प्रतिप्राप्तम्