पणवनामछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पणवनाम।

प्रतिचरणम् अक्षरसङ्ख्या १०

म्नौ य्गौ चेति पणवनामेदम्।– केदारभट्टकृत-वृत्तरत्नाकर:३.२४

ऽऽऽ ।।। ।ऽऽ ऽ

म न य ग।

यति: पञ्चभि: पञ्चभि: च।

उदाहरणम्-

ग्लानं धर्ममतमथाधर्म: पुष्ट: पार्थ भवति यदैव। साधुत्राणखलविनाशार्थं धर्मं स्थापयितुमहं जाये॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पणवनामछन्दः&oldid=156" इत्यस्माद् प्रतिप्राप्तम्