पञ्चाननतर्कः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox writer पञ्चाननतर्करत्ननामधेयो लेखको विंशशताब्द्याः लेखकेष्वन्यतमो मन्यते । नाटककारोऽयं १८६६ ख्रीष्टाब्दे वङ्गप्रदेशे भट्टपल्लीति नगरे जन्म लेभे । तत्र पण्डितानां खनिरासीत् । अयं बाल्ये पितृ-विहीनो जातः ।

१६३७ ख्रीष्टाब्दे स काशीवासार्थं वाराणसीमाजगाम । तेनात्र संस्कृत-साहित्य-परिषदः स्थापने महद् योगदानं कृतम् । धर्माभ्युदये दत्तचित्तोऽयं शारदा-प्रस्तावस्य विरोधे भारतीयशासनदत्तं महामहोपाध्यायोपाधिं चास्वीकृतवान्।

कालीपदेन अमरमङ्गल-कलङ्कमोचननामकं नाटकद्वयं विरचितम्। अनेनानेकाः टीकाश्चापि लिखिताः ।

अमरमङ्गलम्

फलकम्:मुख्यलेखः

अमरमङ्गमलम् इति राणाप्रतापस्य जीवनी अस्ति। अस्य नाटकस्य निम्नश्लोकः प्रसिद्धिङ्गतः -

सन्तु स्वधर्मनिरता मनुजा समस्ताः

प्रीतिं सजातिषु भजन्तु विहाय मायाः ।

सम्पूजयन्तु जननीमिव जन्मभूमिं

भूपालभक्तिनिरताश्च चिरं भवन्तु।।

कलङ्क-मोचनम्

कलङ्कमोचनं श्रीपञ्चाननतर्करत्नस्य प्रख्यातं नाटकम् । कृष्णप्रियायाः राधायाः कलङ्कस्य निराकरणं कृतमत्र कविना ।

सम्बद्धाः लेखाः

नाट्यशास्त्रम्

श्रीमद्भागवतमहापुराणम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम्

फलकम्:Reflist

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=पञ्चाननतर्कः&oldid=2150" इत्यस्माद् प्रतिप्राप्तम्