पञ्चपदी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

शिवागीतिः इत्यपरनाम्ना प्रथिता सङगीतग्रन्थः भवति पञ्चपदी । मुक्तिस्थले वर्तमानायाः देव्याः शिवायाः स्तुतिपरा इयं कृतिः । अस्मिन् ग्रन्थे षट् सर्गाः प्रतिसर्गं षट् गीताः च सन्ति । प्रतिगीतम् एकेन द्वाभ्यां वा श्लोकाभ्यामारभ्यते । पञ्च ध्रुवपदयुक्ताः एते श्लोका पञ्चपदयः इत्युच्यन्ते । आहत्य षट्त्रिंशत् पञ्चपदयः अस्मिन् ग्रन्थे अन्तर्भवन्ति । अस्य प्रकाशनं डो. के. टी. माधवन् महाशयेन १९९२ तमे संवत्सरे कृतम् । -- Drvijay १४:२६, २१ अष्टोबर् २०१० (UTC)

"https://sa.bharatpedia.org/index.php?title=पञ्चपदी&oldid=4100" इत्यस्माद् प्रतिप्राप्तम्