पङ्कजमुद्रा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


करणविधानम्

हस्तद्वयम् अपि ’नमस्ते मुद्रायां’ योजयित्वा कमलम् इव हस्तयोः विकसितव्यम् । कनिष्ठिका, अङ्गुष्टश्च परस्परं योजनीयम् ।

परिणामः

अग्नितत्वं जलतत्वं च शरीरे सन्तुलितं भवति ।

उपयोगः

  • कठोरस्वभावः अपि मृदुः भवति ।
  • मनः शुद्धी भवति ।
  • ज्वरस्य निवारणं भवति । शरीरं शैत्यं अनुभवति ।
  • सात्विकतां वर्धयति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=पङ्कजमुद्रा&oldid=10029" इत्यस्माद् प्रतिप्राप्तम्