नैव किञ्चित्करोमीति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।

पदच्छेदः

नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्  ॥ ८ ॥

अन्वयः

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।

शब्दार्थः

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।

अर्थः

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते । श्लोकसङ्ख्या ५।९ द्रष्टव्या ।

शाङ्करभाष्यम्

नैवेति। न चासौ परमार्थतः करोत्यतो नैव किंचित्करोमीति युक्तः समाहित सन्मन्येत चिन्तयेत्। तत्त्वविदात्मनो यथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्सीत्यर्थः।।8।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=नैव_किञ्चित्करोमीति...&oldid=10796" इत्यस्माद् प्रतिप्राप्तम्