नेपालभाषा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नेपाल भाषा नेपालस्य प्राचीनभाषा अस्ति। नेपाल: एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। नेपालभाषावाङ्मय नेपालवाङ्मये अद्वितीयं स्थानम् अलङ्करोति।   नेपाल भाषा चीनी-तिब्बती परिवारस्‍य काचित् भाषा अस्‍ति। 'नेपाल' शब्दस्य व्युत्पत्तिः 'नेपाल’ इति शब्दात् अभवत् ।   नेपाल भाषा देवनागरी,रन्जना, नेपाल लिपी:, ब्राह्मि, भूजिँगोल इत्याद्या लिप्या लिख्यते| नेपाल भाषा उत्पत्ति प्राचिन नेपालराज्ये अभवत् । नेपालराज्यम् एकः आर्य राज्य अस्ति । स राज्यम् संस्कृत भाषा आधिकारीकभाषा प्रयोगिता । कान्तिपुरे, भक्तपुरे व ललितपुरे अस्याः उपयोगः अधिकः । नेपाल भाषा चिनी-तिब्बतीभाषापरिवारे अन्तर्भवति । चिनी, तिब्बती, बर्मी, इत्यादयः भाषाः चिनी-तिब्बतीभाषा: सन्ति । नेपालभाषाविकासे महायानसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । स भाषा नेपालदेशे उपत्यकाक्षेत्रे एकम् भाषा अभवत् ।

नेपाल भाषा
वार्तालापस्थानम् नेपालम्, भारतम्
क्षेत्रम्दक्षिणएशिया
वक्ता १० लाख
भाषापरिवार:
भाषावर्गीकरणम्
चीनी-तिब्बती

   तिब्बती-बर्मेली
   

    नेपाल भाय्

भाषा कोड
ISO 639-1new

नेपाल भाषा साहित्यं

लेखका:

बाह्य गवाक्षा:

वर्ग::भाषा फलकम्:नेपाल

"https://sa.bharatpedia.org/index.php?title=नेपालभाषा&oldid=10121" इत्यस्माद् प्रतिप्राप्तम्