नारीवाद:

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

विंशशताब्द्यां उद्यतं एकं दर्शनं या सभ्यतायां मनुष्यनां अपेक्षया महिलानां सर्वार्थे समानतायां स्वतन्त्रतायां विश्वसिति । नारीवाद: समाजे नारीनां समानताया: विशेषतयां पुरुषानां सदृशं सम अधिकारं प्रदानाय यौक्तिकताया: पर्यालोचां करोति तत्र जनानां


--Nityanand mondal (चर्चा)

"https://sa.bharatpedia.org/index.php?title=नारीवाद:&oldid=1585" इत्यस्माद् प्रतिप्राप्तम्