नारायणमूर्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person नारायणमूर्तिः (N. R. Narayana Murthy) (नागवार रामराव् नारायणमूर्तिः) इन्फोसिस्नामिकायाः भारतीय-सूचनातन्त्रज्ञानसंस्थायाः संस्थापकः । मैसूरुनगरे विद्यमानम् इन्फोसिस्प्रशिक्श्हणकेन्द्रं विश्वस्य अत्यन्तं सम्पन्मूलयुक्तेषु केन्द्रेषु अन्यतमं वर्तते ।

श्रेष्ठः उद्यमी

नारायणमूर्तिः अत्युत्तमः सूचनातन्त्रज्ञानोद्यमी, आदर्शभारतीयश्च । विंशतिः वर्षाणि यावत् तस्याः संस्थायाः मुख्यकार्यनिर्वाहकाधिकारिरूपेण कार्यम् अकरोत् । तेनैव विश्वस्य सूचनातन्त्रज्ञानभूपटे भारतस्य नाम अमरं जातम् । अयं बहूनाम् उद्यमसंस्थानाम् उन्नतविद्यासंस्थानाञ्च निर्वाहकमण्डल्याः सदस्यः वर्तते ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=नारायणमूर्तिः&oldid=5914" इत्यस्माद् प्रतिप्राप्तम्