नवद्वीप

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement नवद्वीप (बाङ्गला भाषा- নবদ্বীপ,ˌnæbəˈdwi:p) पश्चिमवङ्गराज्यस्य नदियामण्डले स्थितं एकं नगरम् । स्थानमिदं हिन्दुजनानां तीर्थस्थलरूपेण परिगण्यते । १४८५ तमे वर्षे चैतन्य महाप्रभोः जन्म अत्रैव अभवत् । द्वादशशताब्द्यां सेनवंशस्य राज्यस्य राजधानी अपि नवद्वीप एव आसीत् ।

श्रीचैतन्य महाप्रभोः मातृभूमिः नवद्वीपः भगीरथी नद्याः पश्चिमे तटे स्थितः अस्ति । अयञ्च प्रदेशः पश्चिमबङ्गस्य नदियामण्डलस्य मुख्यनगरतः २० कि.मी. दूरं स्थितः ।

"https://sa.bharatpedia.org/index.php?title=नवद्वीप&oldid=5836" इत्यस्माद् प्रतिप्राप्तम्