नर्कुटकम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


नर्कुटकम् ।

प्रतिचरणम् अक्षरसङ्ख्या 17

यदि भवतो नजौ भजजला गुरुनर्कुटकम् । केदारभट्टकृत- वृत्तरत्नाकर:३.९५

।।। ।ऽ। ऽ।। ।ऽ। ।ऽ। ।ऽ

न ज भ ज ज ल ग।

यति: सप्तभि: दशभि:च।

उदाहरणम् -

विगलितधर्मता भवति पुष्टमधर्ममतं, जगति यदा यदा स्वयमहं प्रभवामि तदा।

सुजनसुरक्षणं खलजनोन्मथनं विदधे, पुनरपि धर्मसंस्थितिमिहारचयामि सदा॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नर्कुटकम्&oldid=2248" इत्यस्माद् प्रतिप्राप्तम्