नरहरितीर्थः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नरहरितीर्थः (Naraharitirtha) श्रेष्ठः कीर्तनकारः । अस्माकं ज्ञानानुसारं हरिदासेषु नरहरितीर्थः एव प्रथमः हरिदासः । एषः पद्मनाभस्य अनन्तरं क्रि.श १२१४ तः १२२१ पर्यन्तं स्वामी आसीत् । एतस्य पूर्वाश्रमस्य नाम "श्यामशास्त्री" इति । एषः पूर्वाश्रमे गञ्जां प्रान्तस्य मध्वाचार्याणां तत्वाणि एतस्य मनासि सम्यक् प्रभावम् अजनयन् । अतः नरहरितीर्थः मध्वाचार्यस्य शिष्यत्वं स्वीकृतवान् । ओडिस्साराज्यस्य महाराजेण उपायनरुपेण दत्तां सीतारामस्य मूर्तिं स्वीकृत्य मध्वाचार्याय दत्तवान् । सा एव मूर्तिः इदानीं मन्त्रालयमठे पूज्यते । नरहरितीर्थस्य कार्यस्य आरम्भः क्रि.श ११८६ तः इति भासते । एतस्य पद्येषु "रघुकुलतिलकः" नो चेत् "रघुपतिः" इति अङ्कितम् अस्ति ।

फलकम्:कर्णाटकस्य हरिदासाः

"https://sa.bharatpedia.org/index.php?title=नरहरितीर्थः&oldid=6557" इत्यस्माद् प्रतिप्राप्तम्