नन्दिनागरीलिपिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

नन्दिनागरीलिपिः (NandiNāgarī script) नागरीलिपितः विकसिता एका लिपिः । एषा लिपिः दक्षिणमध्यभारते अधिकप्रचलिता आसीत् । फलकम्:Infobox writing system

विस्तृतिः

वस्तुतस्तु नन्दिनागरीलिपिः नागरीलिपेः पश्चिमप्रदेश-प्रभाविता लिपिः । परन्तु अस्याः लिपेः प्रभावः दक्षिणभारते अधिकविस्तृतः आसीत् । नन्दिनागरीलिपिः दक्षिणमहाराष्ट्र-कर्णाटक-आन्ध्रप्रदेशेत्यादि राज्येषु मुख्यतया व्यवहृतासीत् । दक्षिणप्रदेशे अस्याः आधिक्यत्वात् इयं दक्षिणनागरीलिपेः प्रकारभेदा इति अपरेकस्य पक्षस्य मतम् ।

"https://sa.bharatpedia.org/index.php?title=नन्दिनागरीलिपिः&oldid=4817" इत्यस्माद् प्रतिप्राप्तम्