नन्दवंशः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
नन्दसाम्राज्यम्

अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोऽभवत्। महापद्मनन्दः अष्टाशितिः वर्षाणि जीवितवान्। नन्दराजाः भारतस्य आदिमाः साम्राज्यस्थापकाः इति प्रसिद्धाः। अस्य वंशस्य अन्तिमः सम्राट् धननन्दः।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नन्दवंशः&oldid=4846" इत्यस्माद् प्रतिप्राप्तम्