नखः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox anatomy

मानवस्य अङ्गुष्ठस्य नखः
सञ्चिका:Soft Claws.jpg
मार्जालस्य नखाः (वर्णयुक्ताः)

अयं नखः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नखाः अङ्गुलीषु भवन्ति । पादस्य अङ्गुलीषु, हस्तस्य अङ्गुलीषु चापि नखाः भवन्ति । एते नखाः आङ्ग्लभाषायां Nail इति वदन्ति । एते नखाः विभिन्नाकारकाः भवन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=नखः&oldid=8045" इत्यस्माद् प्रतिप्राप्तम्