धूमेनाव्रियते वह्निः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

(फलकम्:IPA audio link)

गीतोपदेशः
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य अष्टात्रिंशत्तमः (३८) श्लोकः ।

पदच्छेदः

धूमेन आव्रियते वह्निः यथादर्शः मलेन च यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥

अन्वयः

यथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः, यथा उल्बेन च गर्भः तथा इदं (ज्ञानम्) तेन आवृतम् ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
यथा येन प्रकारेण
धूमेन धूमेन
वह्निः अग्निः
आव्रियते आवृतः भवति
यथा येन प्रकारेण
मलेन रजसा
आदर्शः दर्पणः
यथा येन प्रकारेण
उल्बेन गर्भवेष्टनेन चर्मणा
गर्भः पिण्डः
तथा तेन प्रकारेण
तेन कामेन
इदम् ज्ञानम्
आवृतम् आच्छादितम् ।

व्याकरणम्

सन्धिः

  1. धूमेनाव्रियते = धूमेन + आव्रियते – सवर्णदीर्घसन्धिः
  2. यथादर्शः = यथा + आदर्शः – सवर्णदीर्घसन्धिः
  3. वह्निर्यथा = वह्निः + यथा – विसर्गसन्धिः (रेफः)
  4. आदर्शो मलेन = आदर्शः + मलेन – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  5. आवृतो गर्भः = आवृतः + गर्भः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  6. यथोल्बेन = यथा + उल्बेन – गुणसन्धिः
  7. तेनेदम् = तेन + इतम् - गुणसन्धिः

कृदन्तः

  1. आवृत्तम् = आङ् + वृ + क्त (कर्मणि)

अर्थः

येन प्रकारेण धूमेन अग्निः, रजसा दर्पणः, यथा च गर्भवेष्टनेन चर्मणा गर्भः आच्छादितः भवति तेन प्रकारेण कामेन ज्ञानम् आच्छादितम् अस्ति ।

शाङ्करभाष्यम्

कथं वैरीति दृष्टान्तैः प्रत्याययति-धूमेनेति। धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मकोऽप्रकाशात्मकेन यथा वाऽऽदर्शो मलेन च यथोल्बेन गर्भवेष्टनेन जरायुणावृतआच्छादितो गर्भस्तथा तेनेदमावृतम् ।।38।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु