धूमनीहारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
१९८८ तमे वर्षे अमेरिकायां सभवितस्य धूमनीहारस्य चित्रणम्

धूमनीहारः (स्मोग, Smog) अयं smogue इत्यस्यापभ्र्ंशः अस्ति । एषः वायुमालिन्यस्य अन्यः प्रकारः वर्तते । यन्त्रागारात् उत्सर्जितधूमः वायुमण्डलम् आच्छाद्य तत्र च दुष्प्रक्रियया तुषार इव स्वरूपं प्राप्नोति एषः धूमनीहारः । अयञ्च धूमनीहारः वायुमण्डलम् आवृत्य तिष्ठति । येन आवृत्ति-स्थले आम्लजनकस्य (आक्सीजन्)अभावः भवति । फलतः तत्रस्थानां जनजीवानां श्वसक्रिया अवरुध्दा भवति । धूमोच्छ्वासः यदा अधिकप्रमाणेन भवति तदा एषा प्रक्रिया आपप्स्यते ।

बाह्यसम्पर्कतन्तुः

  • Smog A Citizendium article
  • Eoearth.org, London Smog Disaster, Encyclopedia of Earth
  • NPI.gov.au, National Pollutant Inventory - Particulate matter fact sheet
  • Contrails.nl, Pictures of Contrails and Aviation Cirrus (- Smog), since 1995 until now.
  • Ausetute.com.au, Photochemical Smog
  • Iras.uu.nl, Airnet Workgroup Toxicology Report
News
  • BBC.co.uk, "When smog was a frequent occurrence, WW2 People's War, BBC 2005-08-10. Accessed 2006-08-03.

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धूमनीहारः&oldid=9794" इत्यस्माद् प्रतिप्राप्तम्