धार

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

धार (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतन्नगरं मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतस्य धारमण्डलस्य केन्द्रम् अस्ति ।

परमारवंशीयः भोजराजः पुरा प्रसिद्धः राजा आसीत् । तस्य राजधानी आसीत् धारानगरम् । भोजराजः स्वयं कविः, संस्कृतिसाहित्यपोषकः च आसीत् । तस्य काले निर्मिता भोजशाला, यवनप्रार्थनामन्दिरम् (मस्जिद्) इत्यादीनि अस्मिन्नगरे सन्ति ।

जीराबाग

फलकम्:Bar box

"https://sa.bharatpedia.org/index.php?title=धार&oldid=7109" इत्यस्माद् प्रतिप्राप्तम्