धानुष्कयज्वा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

धानुष्कयज्वा त्रिषु वेदेषु भाष्यं प्रणिनायेत्येष उल्लेखो वेदाचार्यस्य सुदर्शनमीमांसायां दृश्यते । परञ्च न तदीयं भाष्यमाप्यते न च तस्यैव परिचयविशेषो लभ्यते । त्रयोदशशततमात् वैक्रमाब्दात् प्राक् स उद्बभूवेति कथ्यते । वेदाचार्येणायं 'त्रिवेदीभाष्यकारः' इति पदेन, 'त्रयीनिष्ठवृद्ध' इति पदेन च स्मृतोऽस्ति । वैष्णवाचार्योऽयं धानुष्कयज्वा अासीत् ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=धानुष्कयज्वा&oldid=8951" इत्यस्माद् प्रतिप्राप्तम्