देवघरमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

देवघरमण्डलम् (Deoghar District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं देवघर नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

देवघरमण्डलस्य विस्तारः २४७८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे डुम्कामण्डलम्, पश्चिमे गिरिडीहमण्डलम्, उत्तरे बगल्पुरम्, दक्षिणे डुम्कामण्डलम् च अस्ति । अत्र प्रवहतः नद्यौ स्तः अजय, पल्त्रो च ।

जनसङ्ख्या

२००१ जनगणनानुगुणं देवघरमण्डलस्य जनसङ्ख्या १४९१८७९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ६६.३४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  1. देवघर सदर
  2. करोन
  3. मधुपुरम्
  4. मोहनपुरम्
  5. सरत्
  6. देविपुरम्
  7. मर्गोमुण्ड
  8. सर्वन
  9. सोनारैताडि
  10. पलोजोरि

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. बैद्यनाथन् ज्योतिर्लिङ्गम्
  2. त्रिकुट पर्वतम्
  3. नन्दन पहर
  4. पागल्-बाबा आश्रम्
  5. नौलका मन्दिरम् इत्यादि ।

बाह्यानुबन्धाः

फलकम्:झारखण्डराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=देवघरमण्डलम्&oldid=7336" इत्यस्माद् प्रतिप्राप्तम्