दुर्गमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

दुर्गमण्डलम्' (Durg District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जगदलपुरम् नगरम् ।

फलकम्:Infobox settlement

भौगोलिकम्

दुर्गमण्डलस्य विस्तारः ८५३७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे राजनन्दगांवमण्डलम्, दक्षिणे दन्तेवाडामण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं दुर्गमण्डलस्य जनसङ्ख्या २८१०४३६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ७९.६९% अस्ति ।

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

फलकम्:छत्तीसगढराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=दुर्गमण्डलम्&oldid=4882" इत्यस्माद् प्रतिप्राप्तम्