दिव्यवर्षम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement फलकम्:Infobox settlement फलकम्:Infobox settlement फलकम्:Infobox settlement अयं भारतीयकालमानस्य कश्चित् विराट्श्रेण्याः घटकः अस्ति । एकस्य दिव्यवर्षस्य ३६००० मानववर्षाणि ।

देवानां कालमानम् (दिव्यकालः)।

  • १ मानववर्षम् = एकः दिव्यदिवसः ।
  • ३० दिव्यदिवसाः = १ दिव्यमासः ।
  • १२ दिव्यमासः = १ दिव्यवर्षम् ।
  • दिव्यजीवनकालः = १०० दिव्यवर्षम्= ३६००००मानववर्षम् ।
  • २ अयने (षण्मासानां भागद्वयम्) = १ मानववर्षम् = एकः दिव्यदिवसः।
  • ४००० +४०० +४०० = ४८०० दिव्यवर्षाणि = १ कॄतयुगम् = १७२८००० (४८०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • ३००० + ३०० + ३०० = ३६०० दिव्यवर्षाणि = १ त्रेतायुगम् = १२९६००० ( ३६०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • २००० + २०० + २०० = २४०० दिव्यवर्षाणि = १ द्वापरयुगम् = ८६४०००(२४०० दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १००० + १०० + १०० = १२००दिव्यवर्षाणि = १ कलियुगम् = ४३२०००(१२००दिव्यवर्षाणि X ३६०दिवसाः) मानववर्षम् ।
  • १२००० दिव्यवर्षाणि = ४ युगानि = १ महायुगम् (दिव्ययुगम् अपि वदामः ।)

सहस्रचतुर्युगं वै अहर्यद्ब्रह्मणो विदु:। तथैव ब्रह्मण:रात्रिश्च। एवं द्विसहस्रचतुर्युगं ब्रह्मण:एक: दिवस:(कल्प:)। इत्थं 100 वर्षाणि ब्रह्मण: आयु:प्रमाणम्। इदानीं श्वेतवराहकल्प: प्रवर्तते। तत्रापि 14 मन्वन्तराणि सन्ति। इदानीं सप्तम: वैवस्वतमन्वन्तर: प्रचलन् अस्ति। तस्मिन् 28तमकलियुगे 5,115वर्षाणि अतीतानि। ब्रह्मण: 51तमवर्षस्य प्रथमदिवसस्य मध्याह्नकाल: इदानीम्। इन्द्रादिदेवानां अवधि: 1 मन्वन्तरमात्र:। पूर्वद्वापरस्य अश्वत्थाम: भावीद्वापरस्य वेदव्यास: भविष्यति। अद्यतनवायुदेव: भावीब्रह्मा। वैरोचनि: बलिमहाराज: भावी इन्द्र:।

बाह्यानुबन्धाः

[http://www.sacred-texts.com/hin/vp/vp037

फलकम्:भारतीयकालमानः

"https://sa.bharatpedia.org/index.php?title=दिव्यवर्षम्&oldid=3703" इत्यस्माद् प्रतिप्राप्तम्