दावणगेरेलोकसभाक्षेत्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


दावणगेरेलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९७७तमे वर्षे अस्तित्वे आगतम् । अष्टविधानसभाक्षेत्राणि सन्ति ।

विधानसभाक्षेत्राणि

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
१०३ जगळूरु ST दावणगेरेमण्डलम्
१०४ हरपनहळ्ळी इतरे दावणगेरेमण्डलम्
१०५ हरिहर इतरे दावणगेरेमण्डलम्
१०६ उत्तरदावणगेरे इतरे दावणगेरेमण्डलम्
१०७ दक्षिणदावणगेरे इतरे दावणगेरेमण्डलम्
१०८ मायकोण्ड SC दावणगेरेमण्डलम्
१०९ चन्नगिरि इतरे दावणगेरेमण्डलम्
११० होन्नाळी इतरे दावणगेरेमण्डलम्

लोकसभासदस्याः

वर्षम् लोकसभासदस्यः पक्षः
१९७७ कोण्डज्जी बसप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० टी.वी.चन्द्रशेखरप्पः भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ चन्नय्य ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ चन्नय्य ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ चन्नय्य ओडेयर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ जी.मल्लिकार्जुनप्पः भारतीयजनतापक्षः
१९९८ शामनूरु शिवशङ्करप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ जी.मल्लिकार्जुनप्पः भारतीयजनतापक्षः
२००४ जी.एम्.सिद्धेश्वरः भारतीयजनतापक्षः
२००९ जी.एम्.सिद्धेश्वरः भारतीयजनतापक्षः