दादा साहेब फाळके

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
दादा साहेब फालके

दादा साहेब फाळके (फलकम्:Lang-gu, फलकम्:Lang-en) प्रसिद्धः चलच्चित्रनिर्माता, निर्देशक, पटकथालेखकश्च आसीत् । सः भारतीयचलच्चित्रक्षेत्रस्य पितामहत्वेन प्रसिद्धः अस्ति । दादा साहेब फाळके इत्यस्य शततमायाः जयन्त्याः शुभावसरे दादा साहेब फाळके पुरस्कार इत्यस्य घोषणा अभवत् । घोषणायाः वर्षः १९६९ आसीत् । दादा साहेब फाळके पुरस्कार भारतीयचलच्चित्रक्षेत्रस्य सर्वोच्चपुरस्कारः अस्ति । सः पुरस्कारः आजीवनयोगदानाय भारतगणराज्यस्य केन्द्रसरकारेण दीयते ।

"https://sa.bharatpedia.org/index.php?title=दादा_साहेब_फाळके&oldid=7502" इत्यस्माद् प्रतिप्राप्तम्