दशमुखीमहाकाली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



कालीदेवीं दशशिर्शयुता दशबाहुयुता दशपादयुता इति महाकालीं वर्णितवन्तः। तस्याः प्रत्येकस्मिन् हस्तेऽपि विविधायुधानि भवन्ति। परं तान्यपि सनातनधर्मस्य एकैकस्याः देवतायाः शक्तिरूपेण राराजन्ते । महाकाली ब्रह्मरूपा वर्तते इति इदं व्याख्यानं प्रदर्शयति। महाकाल्याः अनुगृहेण अन्यदेवाः शक्तिभिः उपकृताः।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=दशमुखीमहाकाली&oldid=8887" इत्यस्माद् प्रतिप्राप्तम्